B 378-13 (Kālikatattvokta)Vibhūtisnānavidhi

Manuscript culture infobox

Filmed in: B 378/13
Title: (Kālikatattvokta)Vibhūtisnānavidhi
Dimensions: 24.2 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/804
Remarks:

Reel No. B 378-13

Inventory No. 86791

Title (Kālikatattvokta)Vibhūtisnānavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 24.2 x 10.0 cm

Binding Hole(s)

Folios 2

Lines per Folio 3-8 = 11 lines

Illustrations

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/804

Manuscript Features

Excerpts

«Complete Transcript»


śrīgaṇeśāya namaḥ || ||

atha kālītatvoktavibhūtisnānavidhiḥ || ||

asya vibhūtimaṃtrasya śivaṛṣir uṣṇik chaṃdaḥ sadāśivo devatā ādyaṃ bījaṃ svāhāśaktiḥ śeṣaṃ kīlakaṃ mama śivatattvaprāptaye viniyogaḥ ||


sadāśiva maheśāna sarvabhūtipradāyaka ||

vibhūtisiddhir bhavatu tvatprasādāt prasīda me ||

varuṇāya apām adhipataye svāhā iti jalena vibhūtimelanaṃ || vibhūtipataye vibhūtipataye viśodhanāya

svāhā lalāṭe || brahmaṇe vibhūtipataye viśodhanāya svāahā kaṃṭhe || viṣṭhave vibhūtipataye

viśodhanāya svāhā vāmabhuje || ātmane vibhūtipataye viśodhanāya svāhā hṛdi ||

ekaviṃśatibhuvanavyāpine vibhūtipataye sadāśivāya viśodhanāya svāhā iti vyāpakena sarvāṃgaṃ ||

|| || || śubham astu || || (exp. 2)


Microfilm Details

Reel No. B 378/12

Date of Filming 12-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-08-2011

Bibliography