B 378-13 (Kālikatattvokta)Vibhūtisnānavidhi
Manuscript culture infobox
Filmed in: B 378/13
Title: (Kālikatattvokta)Vibhūtisnānavidhi
Dimensions: 24.2 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/804
Remarks:
Reel No. B 378-13
Inventory No. 86791
Title (Kālikatattvokta)Vibhūtisnānavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 24.2 x 10.0 cm
Binding Hole(s)
Folios 2
Lines per Folio 3-8 = 11 lines
Illustrations
Foliation figures in middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/804
Manuscript Features
Excerpts
«Complete Transcript»
śrīgaṇeśāya namaḥ || ||
atha kālītatvoktavibhūtisnānavidhiḥ || ||
asya vibhūtimaṃtrasya śivaṛṣir uṣṇik chaṃdaḥ sadāśivo devatā ādyaṃ bījaṃ svāhāśaktiḥ śeṣaṃ kīlakaṃ mama śivatattvaprāptaye viniyogaḥ ||
sadāśiva maheśāna sarvabhūtipradāyaka ||
vibhūtisiddhir bhavatu tvatprasādāt prasīda me ||
varuṇāya apām adhipataye svāhā iti jalena vibhūtimelanaṃ || vibhūtipataye vibhūtipataye viśodhanāya
svāhā lalāṭe || brahmaṇe vibhūtipataye viśodhanāya svāahā kaṃṭhe || viṣṭhave vibhūtipataye
viśodhanāya svāhā vāmabhuje || ātmane vibhūtipataye viśodhanāya svāhā hṛdi ||
ekaviṃśatibhuvanavyāpine vibhūtipataye sadāśivāya viśodhanāya svāhā iti vyāpakena sarvāṃgaṃ ||
|| || || śubham astu || || (exp. 2)
Microfilm Details
Reel No. B 378/12
Date of Filming 12-12-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 05-08-2011
Bibliography